Original

आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् ।प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी ॥ ५२ ॥

Segmented

आत्मना सप्तमम् कामम् हत्वा शत्रुम् इव उत्तमम् प्राप्य अवध्यम् ब्रह्म-पुरम् राजा इव स्याम् अहम् सुखी

Analysis

Word Lemma Parse
आत्मना आत्मन् pos=n,g=m,c=3,n=s
सप्तमम् सप्तम pos=a,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
इव इव pos=i
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
अवध्यम् अवध्य pos=a,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
इव इव pos=i
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s