Original

एष ब्रह्मप्रविष्टोऽहं ग्रीष्मे शीतमिव ह्रदम् ।शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥ ५० ॥

Segmented

एष ब्रह्म-प्रविष्टः ऽहम् ग्रीष्मे शीतम् इव ह्रदम् शाम्यामि परिनिर्वामि सुखम् आसे च केवलम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
शीतम् शीत pos=a,g=m,c=2,n=s
इव इव pos=i
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
शाम्यामि शम् pos=v,p=1,n=s,l=lat
परिनिर्वामि परिनिर्वा pos=v,p=1,n=s,l=lat
सुखम् सुखम् pos=i
आसे आस् pos=v,p=1,n=s,l=lat
pos=i
केवलम् केवलम् pos=i