Original

ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः ।केनचिद्धनशेषेण क्रीतवान्दम्यगोयुगम् ॥ ५ ॥

Segmented

ईहमानो धनम् मङ्किः भग्न-ईहः च पुनः पुनः केनचिद् धन-शेषेण क्रीतवान् दम्य-गो युगम्

Analysis

Word Lemma Parse
ईहमानो ईह् pos=va,g=m,c=1,n=s,f=part
धनम् धन pos=n,g=n,c=2,n=s
मङ्किः मङ्कि pos=n,g=m,c=1,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
ईहः ईहा pos=n,g=m,c=1,n=s
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
धन धन pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
क्रीतवान् क्री pos=va,g=m,c=1,n=s,f=part
दम्य दम्य pos=n,comp=y
गो गो pos=i
युगम् युग pos=n,g=n,c=2,n=s