Original

कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः ।कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ॥ ४९ ॥

Segmented

कामान् व्युदस्य धुनुते यत् किंचित् पुरुषो रजः काम-क्रोध-उद्भवम् दुःखम् अह्रीः अरतिः एव च

Analysis

Word Lemma Parse
कामान् काम pos=n,g=m,c=2,n=p
व्युदस्य व्युदस् pos=vi
धुनुते धू pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
रजः रजस् pos=n,g=n,c=2,n=s
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
उद्भवम् उद्भव pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
अह्रीः अह्री pos=n,g=f,c=1,n=s
अरतिः अरति pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i