Original

यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते ।कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ॥ ४८ ॥

Segmented

यद् यत् त्यजति कामानाम् तत् सुखस्य अभिपूर्यते कामस्य वशगो नित्यम् दुःखम् एव प्रपद्यते

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्यजति त्यज् pos=v,p=3,n=s,l=lat
कामानाम् काम pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
सुखस्य सुख pos=n,g=n,c=6,n=s
अभिपूर्यते अभिपूरय् pos=v,p=3,n=s,l=lat
कामस्य काम pos=n,g=m,c=6,n=s
वशगो वशग pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
एव एव pos=i
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat