Original

प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च ।नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ॥ ४७ ॥

Segmented

प्रहाय कामम् लोभम् च क्रोधम् पारुष्यम् एव च न अद्य लोभ-वशम् प्राप्तो दुःखम् प्राप्स्यामि अनात्मवत्

Analysis

Word Lemma Parse
प्रहाय प्रहा pos=vi
कामम् काम pos=n,g=m,c=2,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
pos=i
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
पारुष्यम् पारुष्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
pos=i
अद्य अद्य pos=i
लोभ लोभ pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
अनात्मवत् अनात्मवत् pos=a,g=m,c=1,n=s