Original

निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् ।सर्वभूतदयां चैव विद्धि मां शरणागतम् ॥ ४५ ॥

Segmented

निर्वेदम् निर्वृतिम् तृप्तिम् शान्तिम् सत्यम् दमम् क्षमाम् सर्व-भूत-दयाम् च एव विद्धि माम् शरण-आगतम्

Analysis

Word Lemma Parse
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
दमम् दम pos=n,g=m,c=2,n=s
क्षमाम् क्षमा pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
दयाम् दया pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part