Original

तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् ।न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ॥ ४४ ॥

Segmented

तृप्तः स्वस्थ-इन्द्रियः नित्यम् यथालब्धेन वर्तयन् न स कामम् करिष्यामि त्वाम् अहम् शत्रुम् आत्मनः

Analysis

Word Lemma Parse
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
स्वस्थ स्वस्थ pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
यथालब्धेन यथालब्ध pos=a,g=n,c=3,n=s
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
कामम् काम pos=n,g=m,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s