Original

क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः ।द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ॥ ४३ ॥

Segmented

क्षमिष्ये ऽक्षममाणानाम् न हिंसिष्ये च हिंसितः द्वेष्य-मुक्तः प्रियम् वक्ष्यामि अनादृत्य तद् अप्रियम्

Analysis

Word Lemma Parse
क्षमिष्ये क्षम् pos=v,p=1,n=s,l=lrt
ऽक्षममाणानाम् अक्षममाण pos=a,g=m,c=6,n=p
pos=i
हिंसिष्ये हिंस् pos=v,p=1,n=s,l=lrt
pos=i
हिंसितः हिंस् pos=va,g=m,c=1,n=s,f=part
द्वेष्य द्विष् pos=va,comp=y,f=krtya
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अनादृत्य अनादृत्य pos=i
तद् तद् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s