Original

परित्यजामि काम त्वां हित्वा सर्वमनोगतीः ।न त्वं मया पुनः काम नस्योतेनेव रंस्यसे ॥ ४२ ॥

Segmented

परित्यजामि काम त्वाम् हित्वा सर्व-मनोगतीः न त्वम् मया पुनः काम नस्य-उतेन इव रंस्यसे

Analysis

Word Lemma Parse
परित्यजामि परित्यज् pos=v,p=1,n=s,l=lat
काम काम pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
हित्वा हा pos=vi
सर्व सर्व pos=n,comp=y
मनोगतीः मनोगति pos=n,g=f,c=2,n=p
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पुनः पुनर् pos=i
काम काम pos=n,g=m,c=8,n=s
नस्य नस्य pos=n,comp=y
उतेन वे pos=va,g=m,c=3,n=s,f=part
इव इव pos=i
रंस्यसे रम् pos=v,p=2,n=s,l=lrt