Original

अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् ।निकृतो धननाशेन शये सर्वाङ्गविज्वरः ॥ ४१ ॥

Segmented

अति क्लेशान् सहामि इह न अहम् बुध्यामि अबुद्धिमत् निकृतो धन-नाशेन शये सर्व-अङ्ग-विज्वरः

Analysis

Word Lemma Parse
अति अति pos=i
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
सहामि सह् pos=v,p=1,n=s,l=lat
इह इह pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
बुध्यामि बुध् pos=v,p=1,n=s,l=lat
अबुद्धिमत् अबुद्धिमत् pos=a,g=m,c=1,n=s
निकृतो निकृ pos=va,g=m,c=1,n=s,f=part
धन धन pos=n,comp=y
नाशेन नाश pos=n,g=m,c=3,n=s
शये शी pos=v,p=1,n=s,l=lat
सर्व सर्व pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
विज्वरः विज्वर pos=a,g=m,c=1,n=s