Original

निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया ।निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये ॥ ४० ॥

Segmented

निर्वेदम् अहम् आसाद्य द्रव्य-नाशात् यदृच्छया निर्वृतिम् परमाम् प्राप्य न अद्य कामान् विचिन्तये

Analysis

Word Lemma Parse
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आसाद्य आसादय् pos=vi
द्रव्य द्रव्य pos=n,comp=y
नाशात् नाश pos=n,g=m,c=5,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
अद्य अद्य pos=i
कामान् काम pos=n,g=m,c=2,n=p
विचिन्तये विचिन्तय् pos=v,p=1,n=s,l=lat