Original

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ॥ ४ ॥

Segmented

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् निर्वेदात् मङ्कि गीतम् तत् निबोध युधिष्ठिर

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
निर्वेदात् निर्वेद pos=n,g=m,c=5,n=s
मङ्कि मङ्कि pos=n,g=m,c=3,n=s
गीतम् गा pos=va,g=m,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s