Original

अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः ।नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥ ३८ ॥

Segmented

अतत्त्व-ज्ञः ऽसि बालः च दुस्तोषो ऽपूरणो ऽनलः न एव त्वम् वेत्थ सुलभम् न एव त्वम् वेत्थ दुर्लभम्

Analysis

Word Lemma Parse
अतत्त्व अतत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
बालः बाल pos=a,g=m,c=1,n=s
pos=i
दुस्तोषो दुस्तोष pos=a,g=m,c=1,n=s
ऽपूरणो अपूरण pos=a,g=m,c=1,n=s
ऽनलः अनल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
सुलभम् सुलभ pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s