Original

मन्दलोलुपता दुःखमिति बुद्धं चिरान्मया ।यद्यदालम्बसे काम तत्तदेवानुरुध्यसे ॥ ३७ ॥

Segmented

मन्द-लोलुप-ता दुःखम् इति बुद्धम् चिरात् मया यद् यद् आलम्बसे काम तत् तद् एव अनुरुध्यसे

Analysis

Word Lemma Parse
मन्द मन्द pos=a,comp=y
लोलुप लोलुप pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
इति इति pos=i
बुद्धम् बुध् pos=va,g=n,c=1,n=s,f=part
चिरात् चिरात् pos=i
मया मद् pos=n,g=,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
आलम्बसे आलम्ब् pos=v,p=2,n=s,l=lat
काम काम pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
अनुरुध्यसे अनुरुध् pos=v,p=2,n=s,l=lat