Original

अवज्ञानसहस्रैस्तु दोषाः कष्टतराधने ।धने सुखकला या च सापि दुःखैर्विधीयते ॥ ३५ ॥

Segmented

अवज्ञान-सहस्रैः तु दोषाः कष्टतर-अधने धने सुख-कला या च सा अपि दुःखैः विधीयते

Analysis

Word Lemma Parse
अवज्ञान अवज्ञान pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
तु तु pos=i
दोषाः दोष pos=n,g=m,c=1,n=p
कष्टतर कष्टतर pos=a,comp=y
अधने अधन pos=a,g=m,c=7,n=s
धने धन pos=n,g=n,c=7,n=s
सुख सुख pos=n,comp=y
कला कला pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
दुःखैः दुःख pos=n,g=n,c=3,n=p
विधीयते विधा pos=v,p=3,n=s,l=lat