Original

धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् ।ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् ॥ ३४ ॥

Segmented

धन-नाशः ऽधिकम् दुःखम् मन्ये सर्व-महत्तरम् ज्ञातयो हि अवमन्यन्ते मित्राणि च धन-च्युतम्

Analysis

Word Lemma Parse
धन धन pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
ऽधिकम् अधिक pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
सर्व सर्व pos=n,comp=y
महत्तरम् महत्तर pos=a,g=n,c=2,n=s
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
हि हि pos=i
अवमन्यन्ते अवमन् pos=v,p=3,n=p,l=lat
मित्राणि मित्र pos=n,g=n,c=1,n=p
pos=i
धन धन pos=n,comp=y
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part