Original

त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते ।तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा ॥ ३३ ॥

Segmented

त्वया हि मे प्रणुन्नस्य गतिः अन्या न विद्यते तृष्णा-शोक-श्रमानाम् हि त्वम् काम प्रभवः सदा

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
प्रणुन्नस्य प्रणुद् pos=va,g=m,c=6,n=s,f=part
गतिः गति pos=n,g=f,c=1,n=s
अन्या अन्य pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तृष्णा तृष्णा pos=n,comp=y
शोक शोक pos=n,comp=y
श्रमानाम् श्रम pos=n,g=m,c=6,n=p
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
काम काम pos=n,g=m,c=8,n=s
प्रभवः प्रभव pos=n,g=m,c=1,n=s
सदा सदा pos=i