Original

विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः ।यथा मा त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि ॥ ३२ ॥

Segmented

विहरिष्यामि अनासक्तः सुखी लोकान् निरामयः यथा मा त्वम् पुनः न एवम् दुःखेषु प्रणिधास्यसि

Analysis

Word Lemma Parse
विहरिष्यामि विहृ pos=v,p=1,n=s,l=lrt
अनासक्तः अनासक्त pos=a,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
निरामयः निरामय pos=a,g=m,c=1,n=s
यथा यथा pos=i
मा मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
pos=i
एवम् एवम् pos=i
दुःखेषु दुःख pos=n,g=n,c=7,n=p
प्रणिधास्यसि प्रणिधा pos=v,p=2,n=s,l=lrt