Original

न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु ।तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम् ॥ ३० ॥

Segmented

न युष्मासु इह मे प्रीतिः काम-लोभ-अनुसारिन् तस्माद् उत्सृज्य सर्वान् वः सत्यम् एव आश्रयामि अहम्

Analysis

Word Lemma Parse
pos=i
युष्मासु त्वद् pos=n,g=,c=7,n=p
इह इह pos=i
मे मद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
काम काम pos=n,comp=y
लोभ लोभ pos=n,comp=y
अनुसारिन् अनुसारिन् pos=a,g=m,c=7,n=p
तस्माद् तस्मात् pos=i
उत्सृज्य उत्सृज् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
वः त्वद् pos=n,g=,c=2,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
एव एव pos=i
आश्रयामि आश्रि pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s