Original

अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् ।मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि संत्यज ॥ २८ ॥

Segmented

अनुतर्षुल एव अर्थः स्वादु गाङ्गम् इव उदकम् मद्-विलापनम् एतत् तु प्रतिबुद्धो ऽस्मि संत्यज

Analysis

Word Lemma Parse
अनुतर्षुल अनुतर्षुल pos=a,g=m,c=1,n=s
एव एव pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
स्वादु स्वादु pos=a,g=n,c=1,n=s
गाङ्गम् गाङ्ग pos=a,g=n,c=1,n=s
इव इव pos=i
उदकम् उदक pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
विलापनम् विलापन pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
प्रतिबुद्धो प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
संत्यज संत्यज् pos=v,p=2,n=s,l=lot