Original

परेत्य यो न लभते ततो दुःखतरं नु किम् ।न च तुष्यति लब्धेन भूय एव च मार्गति ॥ २७ ॥

Segmented

परेत्य यो न लभते ततो दुःखतरम् नु किम् न च तुष्यति लब्धेन भूय एव च मार्गति

Analysis

Word Lemma Parse
परेत्य परे pos=vi
यो यद् pos=n,g=m,c=1,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
दुःखतरम् दुःखतर pos=a,g=n,c=1,n=s
नु नु pos=i
किम् pos=n,g=n,c=1,n=s
pos=i
pos=i
तुष्यति तुष् pos=v,p=3,n=s,l=lat
लब्धेन लभ् pos=va,g=n,c=3,n=s,f=part
भूय भूयस् pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
मार्गति मार्ग् pos=v,p=3,n=s,l=lat