Original

ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी ।लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा ॥ २६ ॥

Segmented

ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी लब्ध-नाशः यथा मृत्युः लब्धम् भवति वा न वा

Analysis

Word Lemma Parse
ईहा ईहा pos=n,g=f,c=1,n=s
धनस्य धन pos=n,g=n,c=6,n=s
pos=i
सुखा सुख pos=a,g=f,c=1,n=s
लब्ध्वा लभ् pos=vi
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
pos=i
भूयसी भूयस् pos=a,g=f,c=1,n=s
लब्ध लभ् pos=va,comp=y,f=part
नाशः नाश pos=n,g=m,c=1,n=s
यथा यथा pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
वा वा pos=i