Original

भीष्म उवाच ।सर्वसाम्यमनायासः सत्यवाक्यं च भारत ।निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः ॥ २ ॥

Segmented

भीष्म उवाच सर्व-साम्यम् अनायासः सत्य-वाक्यम् च भारत निर्वेदः च अविवित्सा च यस्य स्यात् स सुखी नरः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
साम्यम् साम्य pos=n,g=n,c=1,n=s
अनायासः अनायास pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
निर्वेदः निर्वेद pos=n,g=m,c=1,n=s
pos=i
अविवित्सा अविवित्सा pos=n,g=f,c=1,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s