Original

निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक ।असकृच्चासि निकृतो न च निर्विद्यसे तनो ॥ १८ ॥

Segmented

निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक असकृत् च असि निकृतो न च निर्विद्यसे तनो

Analysis

Word Lemma Parse
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
विवित्साभ्यः विवित्सा pos=n,g=f,c=5,n=p
शाम्य शम् pos=v,p=2,n=s,l=lot
निर्विद्य निर्विद् pos=vi
मामक मामक pos=a,g=m,c=8,n=s
असकृत् असकृत् pos=i
pos=i
असि अस् pos=v,p=2,n=s,l=lat
निकृतो निकृ pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
निर्विद्यसे निर्विद् pos=v,p=2,n=s,l=lat
तनो तनु pos=n,g=f,c=8,n=s