Original

नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश्चन ।शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते ॥ १७ ॥

Segmented

न अन्तम् सर्व-विवित्सानाम् गत-पूर्वः ऽस्ति कश्चन शरीरे जीविते च एव तृष्णा मन्दस्य वर्धते

Analysis

Word Lemma Parse
pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
विवित्सानाम् विवित्सा pos=n,g=f,c=6,n=p
गत गम् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
मन्दस्य मन्द pos=a,g=m,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat