Original

यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् ।प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥ १६ ॥

Segmented

यः कामान् प्राप्नुयात् सर्वान् यः च एनान् केवलान् त्यजेत् प्रापणात् सर्व-कामानाम् परित्यागो विशिष्यते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
कामान् काम pos=n,g=m,c=2,n=p
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
सर्वान् सर्व pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
केवलान् केवल pos=a,g=m,c=2,n=p
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
प्रापणात् प्रापण pos=n,g=n,c=5,n=s
सर्व सर्व pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
परित्यागो परित्याग pos=n,g=m,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat