Original

अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता ।प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ॥ १५ ॥

Segmented

अहो सम्यक् शुकेन उक्तम् सर्वतः परिमुच्यता प्रतिष्ठता महा-अरण्यम् जनकस्य निवेशनात्

Analysis

Word Lemma Parse
अहो अहो pos=i
सम्यक् सम्यक् pos=i
शुकेन शुक pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
सर्वतः सर्वतस् pos=i
परिमुच्यता परिमुच् pos=va,g=m,c=3,n=s,f=part
प्रतिष्ठता प्रस्था pos=va,g=m,c=3,n=s,f=part
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
निवेशनात् निवेशन pos=n,g=n,c=5,n=s