Original

तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता ।सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ॥ १४ ॥

Segmented

तस्मात् निर्वेदः एव इह गन्तव्यः सुखम् ईप्सता सुखम् स्वपिति निर्विण्णो निराशः च अर्थ-साधने

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
निर्वेदः निर्वेद pos=n,g=m,c=1,n=s
एव एव pos=i
इह इह pos=i
गन्तव्यः गम् pos=va,g=m,c=1,n=s,f=krtya
सुखम् सुख pos=n,g=n,c=2,n=s
ईप्सता ईप्स् pos=va,g=m,c=3,n=s,f=part
सुखम् सुखम् pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
निर्विण्णो निर्विण्ण pos=a,g=m,c=1,n=s
निराशः निराश pos=a,g=m,c=1,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
साधने साधन pos=n,g=n,c=7,n=s