Original

यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित् ।अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ॥ १३ ॥

Segmented

यदि वा अपि उपपद्येत पौरुषम् नाम कर्हिचित् अन्विष्यमाणम् तद् अपि दैवम् एव अवतिष्ठते

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
उपपद्येत उपपद् pos=v,p=3,n=s,l=vidhilin
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
नाम नाम pos=i
कर्हिचित् कर्हिचित् pos=i
अन्विष्यमाणम् अन्विष् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
एव एव pos=i
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat