Original

मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम ।शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम् ॥ १२ ॥

Segmented

मणी वा उष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम शुद्धम् हि दैवम् एव इदम् अतो न एव अस्ति पौरुषम्

Analysis

Word Lemma Parse
मणी मणि pos=n,g=m,c=1,n=d
वा वा pos=i
उष्ट्रस्य उष्ट्र pos=n,g=m,c=6,n=s
लम्बेते लम्ब् pos=v,p=3,n=d,l=lat
प्रियौ प्रिय pos=a,g=m,c=1,n=d
वत्सतरौ वत्सतर pos=n,g=m,c=1,n=d
मम मद् pos=n,g=,c=6,n=s
शुद्धम् शुध् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अतो अतस् pos=i
pos=i
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पौरुषम् पौरुष pos=n,g=n,c=1,n=s