Original

कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः ।इमं पश्यत संगत्या मम दैवमुपप्लवम् ॥ १० ॥

Segmented

कृतस्य पूर्वम् च अनर्थैः युक्तस्य अपि अनुष्ठा इमम् पश्यत संगत्या मम दैवम् उपप्लवम्

Analysis

Word Lemma Parse
कृतस्य कृत pos=n,g=n,c=6,n=s
पूर्वम् पूर्वम् pos=i
pos=i
अनर्थैः अनर्थ pos=n,g=m,c=3,n=p
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
अनुष्ठा अनुष्ठा pos=va,g=m,c=6,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
पश्यत पश् pos=v,p=3,n=s,l=lan
संगत्या संगति pos=n,g=f,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
दैवम् दैव pos=a,g=m,c=2,n=s
उपप्लवम् उपप्लव pos=n,g=m,c=2,n=s