Original

युधिष्ठिर उवाच ।ईहमानः समारम्भान्यदि नासादयेद्धनम् ।धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ॥ १ ॥

Segmented

युधिष्ठिर उवाच ईहमानः समारम्भान् यदि न आसादयेत् धनम् धन-तृष्णा-अभिभूतः च किम् कुर्वन् सुखम् आप्नुयात्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ईहमानः ईह् pos=va,g=m,c=1,n=s,f=part
समारम्भान् समारम्भ pos=n,g=m,c=2,n=p
यदि यदि pos=i
pos=i
आसादयेत् आसादय् pos=v,p=3,n=s,l=vidhilin
धनम् धन pos=n,g=n,c=2,n=s
धन धन pos=n,comp=y
तृष्णा तृष्णा pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
pos=i
किम् pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin