Original

भीष्म उवाच ।ततो राजा विममृशे कथं कार्यमिदं भवेत् ।कथं वा सुकृतं मे स्यादिति बुद्ध्यान्वचिन्तयत् ॥ ६ ॥

Segmented

भीष्म उवाच ततो राजा विममृशे कथम् कार्यम् इदम् भवेत् कथम् वा सु कृतम् मे स्याद् इति बुद्ध्या अन्वचिन्तयत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विममृशे विमृश् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
वा वा pos=i
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
अन्वचिन्तयत् अनुचिन्तय् pos=v,p=3,n=s,l=lan