Original

न दुष्करतरं दानान्नातिमातरमाश्रमः ।त्रैविद्येभ्यः परं नास्ति संन्यासः परमं तपः ॥ ९ ॥

Segmented

न दुष्करतरम् दानात् न अति मातरम् आश्रमः त्रैविद्येभ्यः परम् न अस्ति संन्यासः परमम् तपः

Analysis

Word Lemma Parse
pos=i
दुष्करतरम् दुष्करतर pos=a,g=n,c=1,n=s
दानात् दान pos=n,g=n,c=5,n=s
pos=i
अति अति pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
त्रैविद्येभ्यः त्रैविद्य pos=n,g=n,c=5,n=p
परम् पर pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संन्यासः संन्यास pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s