Original

सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः ।तपसैव सुतप्तेन नरः पापाद्विमुच्यते ॥ ६ ॥

Segmented

सुरापो अ संमत-आदायी भ्रूण-हा गुरु-तल्प-गः तपसा एव सु तप्तेन नरः पापाद् विमुच्यते

Analysis

Word Lemma Parse
सुरापो सुराप pos=a,g=m,c=1,n=s
pos=i
संमत सम्मन् pos=va,comp=y,f=part
आदायी आदायिन् pos=a,g=m,c=1,n=s
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
तल्प तल्प pos=n,comp=y
गः pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
एव एव pos=i
सु सु pos=i
तप्तेन तप् pos=va,g=n,c=3,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
पापाद् पाप pos=n,g=n,c=5,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat