Original

औषधान्यगदादीनि तिस्रो विद्याश्च संस्कृताः ।तपसैव हि सिध्यन्ति तपोमूलं हि साधनम् ॥ ४ ॥

Segmented

औषधानि अगद-आदीनि तिस्रो विद्याः च संस्कृताः तपसा एव हि सिध्यन्ति तपः-मूलम् हि साधनम्

Analysis

Word Lemma Parse
औषधानि औषध pos=n,g=n,c=1,n=p
अगद अगद pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
तिस्रो त्रि pos=n,g=f,c=1,n=p
विद्याः विद्या pos=n,g=f,c=1,n=p
pos=i
संस्कृताः संस्कृ pos=va,g=f,c=1,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
एव एव pos=i
हि हि pos=i
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
तपः तपस् pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
हि हि pos=i
साधनम् साधन pos=n,g=n,c=1,n=s