Original

तपसो ह्यानुपूर्व्येण फलमूलानिलाशनाः ।त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः ॥ ३ ॥

Segmented

तपसो हि आनुपूर्व्येण फल-मूल-अनिल-अशनाः

Analysis

Word Lemma Parse
तपसो तपस् pos=n,g=n,c=6,n=s
हि हि pos=i
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अनिल अनिल pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p