Original

तपःपरायणाः सर्वे सिध्यन्ति तपसा च ते ।इत्येवं तपसा देवा महत्त्वं चाप्यवाप्नुवन् ॥ १२ ॥

Segmented

तपः-परायणाः सर्वे सिध्यन्ति तपसा च ते इति एवम् तपसा देवा महा-त्वम् च अपि अवाप्नुवन्

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
इति इति pos=i
एवम् एवम् pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
देवा देव pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अवाप्नुवन् अवाप् pos=v,p=3,n=p,l=lan