Original

भीष्म उवाच ।सर्वमेतत्तपोमूलं कवयः परिचक्षते ।न ह्यतप्ततपा मूढः क्रियाफलमवाप्यते ॥ १ ॥

Segmented

भीष्म उवाच सर्वम् एतत् तपः-मूलम् कवयः परिचक्षते न हि अतप्त-तपाः मूढः क्रिया-फलम् अवाप्यते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
तपः तपस् pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
कवयः कवि pos=n,g=m,c=1,n=p
परिचक्षते परिचक्ष् pos=v,p=3,n=p,l=lat
pos=i
हि हि pos=i
अतप्त अतप्त pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
क्रिया क्रिया pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat