Original

ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुस्त्यजः ।रसवेगश्च दुर्वारः श्रोत्रवेगश्च दुःसहः ॥ ९ ॥

Segmented

ईर्ष्या-वेगः च बलवान् मिथ्या वेगः च दुस्त्यजः रस-वेगः च दुर्वारः श्रोत्र-वेगः च दुःसहः

Analysis

Word Lemma Parse
ईर्ष्या ईर्ष्या pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
वेगः वेग pos=n,g=m,c=1,n=s
pos=i
दुस्त्यजः दुस्त्यज pos=a,g=m,c=1,n=s
रस रस pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
pos=i
दुर्वारः दुर्वार pos=a,g=m,c=1,n=s
श्रोत्र श्रोत्र pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
pos=i
दुःसहः दुःसह pos=a,g=m,c=1,n=s