Original

वाग्वेगो मानसो वेगो निन्दावेगस्तथैव च ।उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः ॥ ८ ॥

Segmented

वाच्-वेगः मानसो वेगो निन्दा-वेगः तथा एव च उपस्थ-उदरयोः वेगो मृत्यु-वेगः च दारुणः

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
मानसो मानस pos=a,g=m,c=1,n=s
वेगो वेग pos=n,g=m,c=1,n=s
निन्दा निन्दा pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
उपस्थ उपस्थ pos=n,comp=y
उदरयोः उदर pos=n,g=n,c=6,n=d
वेगो वेग pos=n,g=m,c=1,n=s
मृत्यु मृत्यु pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s