Original

सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् ।सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वयुक्तता ।हरणं परवित्तानां परदाराभिमर्शनम् ॥ ७ ॥

Segmented

सर्व-भूतेषु अविश्वासः सर्व-भूतेषु अनार्जवम् सर्व-भूतेषु अभिद्रोहः सर्व-भूतेषु अयुक्त-ता हरणम् पर-वित्तानाम् पर-दार-अभिमर्शनम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अविश्वासः अविश्वास pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अनार्जवम् अनार्जव pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अभिद्रोहः अभिद्रोह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अयुक्त अयुक्त pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
हरणम् हरण pos=n,g=n,c=1,n=s
पर पर pos=n,comp=y
वित्तानाम् वित्त pos=n,g=n,c=6,n=p
पर पर pos=n,comp=y
दार दार pos=n,comp=y
अभिमर्शनम् अभिमर्शन pos=n,g=n,c=1,n=s