Original

अन्यायश्चावितर्कश्च विकर्मसु च याः क्रियाः ।कूटविद्यादयश्चैव रूपैश्वर्यमदस्तथा ॥ ६ ॥

Segmented

अन्यायम् च अवितर्कः च विकर्मसु च याः क्रियाः कूट-विद्या-आदयः च एव रूप-ऐश्वर्य-मदः तथा

Analysis

Word Lemma Parse
अन्यायम् अन्याय pos=n,g=m,c=1,n=s
pos=i
अवितर्कः अवितर्क pos=n,g=m,c=1,n=s
pos=i
विकर्मसु विकर्मन् pos=a,g=m,c=7,n=p
pos=i
याः यद् pos=n,g=f,c=1,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p
कूट कूट pos=n,comp=y
विद्या विद्या pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
रूप रूप pos=n,comp=y
ऐश्वर्य ऐश्वर्य pos=n,comp=y
मदः मद pos=n,g=m,c=1,n=s
तथा तथा pos=i