Original

लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते ।लोभान्मोहश्च माया च मानस्तम्भः परासुता ॥ ४ ॥

Segmented

लोभात् क्रोधः प्रभवति लोभात् कामः प्रवर्तते लोभात् मोहः च माया च मान-स्तम्भः परासु-ता

Analysis

Word Lemma Parse
लोभात् लोभ pos=n,g=m,c=5,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
लोभात् लोभ pos=n,g=m,c=5,n=s
कामः काम pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
लोभात् लोभ pos=n,g=m,c=5,n=s
मोहः मोह pos=n,g=m,c=1,n=s
pos=i
माया माया pos=n,g=f,c=1,n=s
pos=i
मान मान pos=n,comp=y
स्तम्भः स्तम्भ pos=n,g=m,c=1,n=s
परासु परासु pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s