Original

सुखप्रियैस्तान्सुमहाप्रतापान्यत्तोऽप्रमत्तश्च समर्थयेथाः ।दैवात्सर्वे गुणवन्तो भवन्ति शुभाशुभा वाक्प्रलापा यथैव ॥ ३२ ॥

Segmented

सुख-प्रियैः तान् सु महा-प्रतापान् यत्तो अप्रमत्तः च समर्थयेथाः दैवात् सर्वे गुणवन्तो भवन्ति शुभ-अशुभाः वाच्-प्रलापाः यथा एव

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
प्रियैः प्रिय pos=a,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
सु सु pos=i
महा महत् pos=a,comp=y
प्रतापान् प्रताप pos=n,g=m,c=2,n=p
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
pos=i
समर्थयेथाः समर्थय् pos=v,p=2,n=s,l=vidhilin
दैवात् दैव pos=n,g=n,c=5,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
गुणवन्तो गुणवत् pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
शुभ शुभ pos=a,comp=y
अशुभाः अशुभ pos=a,g=m,c=1,n=p
वाच् वाच् pos=n,comp=y
प्रलापाः प्रलाप pos=n,g=m,c=1,n=p
यथा यथा pos=i
एव एव pos=i