Original

लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च ।समानि येषां स्थिरविक्रमाणां बुद्धात्मनां सत्त्वमवस्थितानाम् ॥ ३१ ॥

Segmented

लाभ-अलाभौ सुख-दुःखे च तात प्रिय-अप्रिये मरणम् जीवितम् च समानि येषाम् स्थिर-विक्रमानाम् बुद्ध-आत्मनाम् सत्त्वम् अवस्थितानाम्

Analysis

Word Lemma Parse
लाभ लाभ pos=n,comp=y
अलाभौ अलाभ pos=n,g=m,c=1,n=d
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=1,n=d
pos=i
तात तात pos=n,g=m,c=8,n=s
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=1,n=d
मरणम् मरण pos=n,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
समानि सम pos=n,g=n,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
स्थिर स्थिर pos=a,comp=y
विक्रमानाम् विक्रम pos=n,g=m,c=6,n=p
बुद्ध बुध् pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
अवस्थितानाम् अवस्था pos=va,g=m,c=6,n=p,f=part