Original

ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च ।निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः ॥ ३० ॥

Segmented

ये न हृष्यन्ति लाभेषु न अलाभेषु व्यथन्ति च निर्ममा निरहंकाराः सत्त्व-स्थाः सम-दर्शिनः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
हृष्यन्ति हृष् pos=v,p=3,n=p,l=lat
लाभेषु लाभ pos=n,g=m,c=7,n=p
pos=i
अलाभेषु अलाभ pos=n,g=m,c=7,n=p
व्यथन्ति व्यथ् pos=v,p=3,n=p,l=lat
pos=i
निर्ममा निर्मम pos=a,g=m,c=1,n=p
निरहंकाराः निरहंकार pos=a,g=m,c=1,n=p
सत्त्व सत्त्व pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
सम सम pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p