Original

अतः पापमधर्मश्च तथा दुःखमनुत्तमम् ।निकृत्या मूलमेतद्धि येन पापकृतो जनाः ॥ ३ ॥

Segmented

अतः पापम् अधर्मः च तथा दुःखम् अनुत्तमम् निकृत्या मूलम् एतत् हि येन पाप-कृतः जनाः

Analysis

Word Lemma Parse
अतः अतस् pos=i
पापम् पाप pos=n,g=n,c=1,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
येन यद् pos=n,g=n,c=3,n=s
पाप पाप pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p