Original

येष्वलोभस्तथामोहो ये च सत्यार्जवे रताः ।तेषु कौन्तेय रज्येथा येष्वतन्द्रीकृतं मनः ॥ २९ ॥

Segmented

येषु अलोभः तथा अमोहः ये च सत्य-आर्जवे रताः तेषु कौन्तेय रज्येथा येषु अतन्द्रीकृतम् मनः

Analysis

Word Lemma Parse
येषु यद् pos=n,g=m,c=7,n=p
अलोभः अलोभ pos=n,g=m,c=1,n=s
तथा तथा pos=i
अमोहः अमोह pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
सत्य सत्य pos=n,comp=y
आर्जवे आर्जव pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
रज्येथा रञ्ज् pos=v,p=2,n=s,l=vidhilin
येषु यद् pos=n,g=m,c=7,n=p
अतन्द्रीकृतम् अतन्द्रीकृत pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s